Cittotpādasaṃvaravidhikramaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चित्तोत्पादसंवरविधिक्रमः

cittotpādasaṃvaravidhikramaḥ



namo mañjuśriye kumārabhūtāya



sarvadurgatito hīnaṃ sarvāvaraṇavarjitam|

bodhicittaṃ namasyāmi sambuddhapadadāyakam||1||



sambuddhaṃ cāpi saddharma bodhisattvagaṇānapi|

likhāmi bodhisattvānāṃ yathāvad saṃvarakramam||2||



tatra prathamaṃ sarvabuddha-bodhisattvavandanā-pūjādi-vidhipūrvakam, kalyāṇamitre śāstṛsaṃjñām utpādya evam adhyeṣitavyam- yathā pūrvatathāgatārhat-samyaksambuddhaiḥ mahābhūmisthitabodhisattvaiśca pūrvam anuttarasamyaksambodhau cittotpādaḥ kṛtaḥ tathā evaṃ nāmno mamāpi ācāryo'nuttarasamyaksambodhau cittam utpādayed iti triḥ vadet|



evam adhyeṣya triśaraṇagamanam- samanvāhara ācārya| ahamevaṃnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṃ dvipadānāṃ śreṣṭhaṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi| samanvāhara ācārya| ahamevaṃnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṃ dharmāṇāmuttamaṃ śāntavirāgaṃ dharma śaraṇaṃ gacchāmi| samanvāhara ācārya| ahamevaṃnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṃ gaṇānāmuttamaṃ āryabodhisattvāvaivartikabodhisattvasaṃghaṃ śaraṇaṃ gacchāmi iti triḥ vadet|



evaṃ viśiṣṭaṃ śaraṇagamanaṃ kṛttvā bhagavantaṃ śākyamuniṃ, daśadiśāṃ sarvabuddhān bodhisattvāṃśca manasā ālambya praṇamanaṃ yathālabdhaṃ pūjādikaṃ ca kuryāt| ācāryam sammukhaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukāsano'pi vā kṛtāñjaliḥ cittam utpādayet|



daśadigavasthitāḥ sarve buddhabodhisattvāḥ! mām samanvāharata| ācārya! samanvāhara| ahamevaṃnāmā- asyāṃ jātāvanyāsu vā jātiṣvanavarāgre vā dāna-śīla-bhāvanāyaṃ kuśalamūlaṃ mayā kṛtaṃ syāt kāritaṃ kriyamāṇaṃ vā anumoditaṃ bhavet taiḥ kuśalamūlaiḥ yathā pūrvakaiḥ tathāgatārhatsamyaksambuddhaiḥ mahābhūmipraviṣṭaiḥ mahābodhisattvaiśca anuttarasaṃyaksambodhau cittamutpāditaṃ tathā evaṃnāmā ahamapi etatkālaprabhṛti yāvadbodhimaṇḍaṃ anuttarasamyakmahāsambodhau cittam utpādayeyam| atīrṇān sattvān tārayeyam| amuktasattvān mocayeyam| anāśvastān āśvāsayeyam| aparinirvṛtān parinirvāpayeyam| evaṃ triḥ vadet|



tathaiva ācāryābhāve'pi svayaṃ bodhicittotpādavidhiḥ- tathāgataśākyamuniṃ daśadiksarvatathāgatāṃśca manasā vicintya vandanā-pūjādividhiṃ ca kṛtvā adhyeṣaṇāsahitamācāryapadavirahitaśaraṇagamanādikramaṃ pūrvavad niṣpādayet| evaṃ utpannacittaḥ pudgalaḥ bodhicittavṛddhyartha antaśo divā trivāraṃ rātrau ca trivāraṃ-



buddhaṃ ca dharmañca gaṇottamaṃ ca yāvaddhi bodhiṃ śaraṇaṃ gato'smi|

dānādikṛtyaiśca kṛtairmayaibhiḥ buddho bhaveyaṃ jagato hitāya||3||



iti bodhicittamutpādayet| bodhicittavyāghātakebhyaścaturbhyo rdharmebhyo vyāvṛtto bhavet| katame catvāraḥ ? gurudakṣiṇīyavisaṃvādanam, pareṣu akaukṛtyasthānīyeṣu kaukṛtyopādanam, utpannacittebhyo bodhisattvebhyo dveṣeṇa avarṇabhāṣaṇam, sarvasattveṣu māyāśāṭhyācaraṇañca|



bodhicittāvyāghātakān caturdharmān śikṣeta| katamāṃścaturaḥ ? jīvitasyāpi hetoḥ prajānan amṛṣāvādam, sarvasattveṣu adhyāśayaviśuddhyā sthitiḥ na māyāśāṭhyena, utpannacitteṣu bodhisattveṣu śāstṛsaṃjñāmutpādya daśasu dikṣu samyagguṇākhyānam, ye sattvāḥ kuśale sthāpitāḥ teṣām anuttarasamyaksambodhau sthāpanaṃ na tu śrāvakapratyekabuddhatveṣviti|



viśeṣeṇābhijñāṃ śīghraṃ labdhukāmo bodhisattvaḥ ārya-avalokiteśvara-paripṛcchā-saptadharmaka-nāma-mahāyānasūtraṃ śikṣeta| bodhicittotpādānuśaṃsā tu "gaṇḍavyūhasūtrā" -dibhyo jñātavyā|



tatra prathamaṃ vidhivad utpannabodhicittasya bodhisattvasya sarvabodhisattvaśīlaśikṣāṃ suśikṣitukāmanayā bodhisattvaṃ bodhisattvasaṃvarasthitaṃ,bodhisattvasaṃvaravidhijñaṃ bodhisattvasaṃvarapradānena śiṣyānugrahasamartha kalyāṇamitraṃ namaskṛtya taccaraṇe nipatya adhyeṣaṇā- "ācārya ! tavāhaṃ bodhisattvaśīlasaṃvarasamādānamākāṃkṣāmyādātuṃ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṃ śrotuñca" , "ityevaṃ trivāraṃ adhyeṣitavyam|



"kulaputra ! tvaṃ śrṛṇu| tvam evaṃ sattvān anuttīrṇān uttārya, amuktān mocayitvā, anāśvatān āśvāsya, aparinirvṛttān parinirvāpya, buddhavaṃśānucchedam icchasi? tatastvaṃ cittotpādadārḍhya samādānadārḍhyañca kuru |" na tvanyaiḥ saha pratispardhāhetave| nānyairbalād grāhito'si? evaṃ pṛcchet|



tatpaścāt tathāgataśākyamuneḥ niṣiktāṃ pratimāṃ paṭacitram vā purato'vasthāpya tathāgataśākyamunyādīn daśadiksarvalokadhātvavasthitān sarvabuddhabodhisattvān purato bhāvayet| yathāśakti bāhyapañcapūjayā pūjāṃ vandanaṃ ca kuryāt|



tadanantaraṃ kalyāṇamitram uccāsanasthitaṃ śāstṛsaṃjñayā namaskṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukāsanena vāpi kṛtāñjaliḥ kalyāṇamitraṃ bodhisattvasaṃvaragrahaṇāya evam adhyeṣayet-



"ācāryo bodhisattvaśīlasaṃvarasamādānaṃ me śīghraṃ dadātu" ityevaṃ trivāraṃ kalyāṇamitram adhyeṣeta| tataḥ kalyāṇamitra upaviṣṭa utthito vāpi saḥ bodhisattvasaṃvaragrāhakaṃ taṃ evaṃ paripṛcchet- "evaṃnāmā tvaṃ bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| evaṃ pṛṣṭe sati tena grāhakabodhisattvenāpi āmeti pratijñātavyam"|



tataḥ 'akṣayāprameyānuttarapuṇyamahānidhibhūtaḥ sarvabuddhaguṇaratnākaro bodhisattvasaṃvaro'cireṇa adhigamyata' iti cintayan cittaprasādāt saharṣa tūṣṇībhūya kṛtāñjalistiṣṭhet|



atha sa kalyāṇamitraḥ trikālasarvabodhisattvasarvaśikṣāpadāni sarvañca śīlaṃsaṃvaraśīlaṃ , kuśaladharmasaṅgrāhakaśīlaṃ, sattvārthakriyāśīlañca samāsataḥ śiṣyam ababodhya- "sarvabodhisattvaśikṣāpadāni tāni ca sarvabodhisattvaśīlāni kiṃ mattaḥ gṛhītukāmo'si" evaṃ śiṣyaṃ pṛcchet| tasmin tathā "gṛhītukāmo'smi" iti pratijñāte sati bodhisattvasaṃvaro dātavyaḥ|



tvamevaṃnāmā bhadanta āyuṣmān kulaputro vā mat bodhisattva ityeva saṃjñakāt "sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlañca| yāni śikṣāpadāni yacchīlamatītānāṃ sarvabodhisattvānāmabhūt| yāni śikṣāpadāni yacchīlamanāgatānāṃ sarvabodhisattvānāṃ bhaviṣyati| yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṃ sarvabodhisattvānāṃ bhavati| yeṣu śikṣāpadeśu yacchīle'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvabodhisattvāḥ śikṣante| tena pratigṛhṇāmīti pratijñātavyam"| evam ācāryeṇa trivāraṃ "grahīṣyasi kiṃ" iti uktvā śiṣyeṇa "ām sugṛhīṣyāmi" iti trivāraṃ abhihite saṃvaraṃ samādadyāt|



tataḥ sa kalyāṇamitraḥ śiṣyāya bodhisattvasaṃvaraṃ sattvā daśadiksarvabuddhabodhisattvebhyaḥ pañcāṅganamaskārapūrva kṛtāñjaliḥ evaṃ trivāraṃ vadet- "pratīgṛhītamanena evaṃnāmnā bodhisattvena mama evaṃnāmno bodhisattvasyāntikād yāvat trirapi bodhisattvaśīlasaṃvarasamādānam| so'hamevaṃnāmātmānaṃ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṃ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṃ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṃvarasamādānam"| iti trivāraṃ daśadiksabuddhabodhisattvebhya uktvā, namaskṛtya ca guruśiṣyau uttiṣṭhetām|"



tata utthāya kalyāṇamitraḥ bodhisattvasaṃvaragrāhakaṃ bodhisattvam evaṃ brūyāt-"evaṃnāma bodhisattva! tvaṃ śṛṇu- iyaṃ hi dharmatā| yadā bodhisattvena bodhisattvasaṃvarasamādānakarmavācanā parisampādyate tadā daśadiksarvabuddhakṣetreṣu buddhabodhisattveṣu etādṛṅnimittāni prādurbhavanti| te buddhabodhisattvā evaṃ kasmiṃścid buddhakṣetre evaṃnāmā bodhisattva evaṃnāmno bodhisattvād bodhisattvasaṃvarasamādānaṃ gṛhṇāti iti saṃjānanti"| ataḥ te bhagavanto buddhā te ca bodhisattvā dharmasnehāt putrān bhrātṛkāniva sandadhate| tathā sandhānāt puṇyajñānasambhāravṛddhirbhaviṣyatīti vaktavyam|



atha tena kalyāṇamitreṇa sa bodhisattva evaṃ vaktvyaḥ| evaṃnāmabodhisattva| tvaṃ śṛṇu| bodhisattvasaṃvarasamādānamidaṃ aśraddadhānānām agre na vācyam| yato'śraddhebhyo bodhisattvasaṃvarapradarśane aśraddadhānā sattvāste bodhisattvasaṃvaraṃ aśraddhayā parityajanti| ato yāvad bodhisattvo bodhisattvasaṃvarasthitaḥ puṇyarāśiyukto bhavati tāvad aśraddhayā sa tenaiva apuṇyarāśinā ca yukto bhavati| yato bodhisattvaḥ sattvān sarvaduḥkhebhyaḥ parirakṣati anyāṃśca pāpebhyo nivārayati| ataḥ sakuśalo bodhisattvo gopāyati|



atha śikṣāpadapārājikasthānabhūtān saṃvaranāśahetūn darśayitvā duṣkṛtān kliṣṭākliṣṭān api darśayet| kalyāṇamitraḥ samāsato'bodhisattvasaṃvaraviṃśakam' tathā bodhisattvabhūmeḥ śīlaparivarttañca bhāṣeta|



bodhicittotpāda-bodhisattvasaṃvaravidhirmahācāryadīpaṅkaraśrījñāna-kṛtaḥ samāptaḥ||



tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokacakṣuṣā bhikṣu-kuśalamatinā (dge vai blo gros ) cānūditaḥ||



punastenaiva paṇḍitena lokacakṣuṣā bhikṣu-jayaśīlena (chul khrims rgyal va) ca saṃśodhya nirṇītaḥ||